A 195-8 Śrīmatottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 195/8
Title: Śrīmatottaratantra
Dimensions: 35 x 6.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1278
Remarks:
Reel No. A 195-8 Inventory No. 68861
Title Śrīmatottaratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete; available folios up to 36v
Size 35.0 x 6.5 cm
Binding Hole One in centre
Folios 36
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1278
Manuscript Features
MS holds the chapter up to the 3rd and beginning of the fourth.
Excerpts
Beginning
❖ śrīmahābhairavapāduke(!)bhyo namaḥ ||
saṃvid ullāsitā yena cidghanānandasāgarāt |
svatashulā(!) cidānandāc chaktisthā era(!)paṃṇagaṃ ||
śrīśaṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ sabhīmā
†mṛktyaṃktvā†dyaṃ catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ
catvāraḥ paṃcakonyaḥ punar api caturas tat tato maṇḍaleḍaṃ
saśṛṣṭaṃ yena tasmai nama (!) gurūvaraṃ bhairavaṃ śrīkujeśaṃ || (!) (fol. 1v1–3)
End
rūpamadhyavasāyo syā(!) mahāṃtaṃ tattvalakṣaṇaṃ
adhas tasmād ahaṃkāra(!) tridhā saṃparikīrttitaḥ |
vaikārikas te(!)jasaś ca bhūtāder abhimānabhāk |
śabdādayo mohād(!)eti paṃcaiva viṣayā(!) smṛḥ (!) ||
śrotrādīnīndriyāṇy ete vāgvādīni manas tathā
śavṛtatvaṃ (!) tridhā- /// (fol. 36v5–6)
«Sub-colophon:»
iti śrīmatottare śrīkaṃṭhanāthāvatārite candradvīpavinirgate yoginīguhyakumārikākhaṃḍe pīṭhakṣetropakṣetrasaṃdohotpattir nāmas(!) tṛtīyaḥ paṭalaḥ || (fol. 33r3–4)
Microfilm Details
Reel No. A 195/8
Date of Filming 05-11-1971
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-06-2008
Bibliography