A 195-8 Śrīmatottaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/8
Title: Śrīmatottaratantra
Dimensions: 35 x 6.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1278
Remarks:


Reel No. A 195-8 Inventory No. 68861

Title Śrīmatottaratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available folios up to 36v

Size 35.0 x 6.5 cm

Binding Hole One in centre

Folios 36

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1278

Manuscript Features

MS holds the chapter up to the 3rd and beginning of the fourth.

Excerpts

Beginning

❖ śrīmahābhairavapāduke(!)bhyo namaḥ ||

saṃvid ullāsitā yena cidghanānandasāgarāt |

svatashulā(!) cidānandāc chaktisthā era(!)paṃṇagaṃ ||

śrīśaṃvartāmaṇḍalānte kramapadanihitānandaśaktiḥ sabhīmā

†mṛktyaṃktvā†dyaṃ catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ

catvāraḥ paṃcakonyaḥ punar api caturas tat tato maṇḍaleḍaṃ

saśṛṣṭaṃ yena tasmai nama (!) gurūvaraṃ bhairavaṃ śrīkujeśaṃ ||  (!) (fol. 1v1–3)

End

rūpamadhyavasāyo syā(!) mahāṃtaṃ tattvalakṣaṇaṃ

adhas tasmād ahaṃkāra(!) tridhā saṃparikīrttitaḥ |

vaikārikas te(!)jasaś ca bhūtāder abhimānabhāk |

śabdādayo mohād(!)eti paṃcaiva viṣayā(!) smṛḥ (!) ||

śrotrādīnīndriyāṇy ete vāgvādīni manas tathā

śavṛtatvaṃ (!) tridhā- /// (fol. 36v5–6)

«Sub-colophon:»

iti śrīmatottare śrīkaṃṭhanāthāvatārite candradvīpavinirgate yoginīguhyakumārikākhaṃḍe pīṭhakṣetropakṣetrasaṃdohotpattir nāmas(!) tṛtīyaḥ paṭalaḥ || (fol. 33r3–4)

Microfilm Details

Reel No. A 195/8

Date of Filming 05-11-1971

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-06-2008

Bibliography